A 1383-41 (Saṅkalpapārvaṇavidhi)Darśaśrāddhaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/41
Title: (Saṅkalpapārvaṇavidhi)Darśaśrāddhaprayoga
Dimensions: 23.5 x 10.2 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1903
Acc No.: NAK 6/2920
Remarks:


Reel No. A 1383-41 Inventory No. 92842

Title (Saṅkalpapārvaṇavidhi)Darśaśrāddhaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.2 cm

Folios 13

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ra. va. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1903

Place of Deposit NAK

Accession No. 6/2920

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha saṃkalpapārvaṇavidhinā darśaśrāddhaprayogaḥ ||

sapiṇḍakaśrāddhāśaktāvāhahemādrau sarvarta[ḥ] || samagraṃ yas tu śakto tikarttuṃ naiveha pārvaṇaṃ api sa[ṃ]kalpavidhinā kālena tasya vidhi(!)yate || pātrebhyo †jyasya| cānnasya tyāgaḥ saṃkalpa †udradhyate† || (fol. 1v1–4)

End

oṁ astu paripūrṇam iti brāhmaṇā brūyuḥ ||

oṁ prasādāḥ kurvaṃtu || āyuḥ prajāṃ dhanaṃºº ||

oṁ kāyena vāceti nārāyaṇāya samarpayet ||

oṁ sya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||

nya(!)naṃ saṃpūrṇatā[ṃ] yātu sadyo vaṃde tam acyutaṃ ||

acyutāya namaḥ || 3 ||

pūrṇaṃ da[r]śaśrā⟨r⟩ddham iti || (fol. 12v6–13r2)

Colophon

iti saṃkalpapārvaṇaśrā⟨r⟩ddhaprayoga[ḥ] || ||     || ||

leṣakapāṭ[h]akayoḥ śru(!)vaṃ(!) bhavatu⟨ḥ⟩ || śubhaṃ [bhū]yāt

iti śrīsamvat 1903 sālamiti māṛgasiravadi 12 roja || 1 || śu⟨ṃ⟩bhaṃ bhvatu || || (fol. 13r2–4)

Microfilm Details

Reel No. A 1383/41

Date of Filming 20-12-1989

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-04-2009

Bibliography